Bhavasaṅkrāntiṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

भवसङ्‍क्रान्तिटीका

maitreyanāthakṛtā bhavasaṅkrāntiṭīkā

namaḥ sarvajñāya

bhāvābhāvānna janmāsti iti|

bījādvīja utpadyamāne ghaṭādapi ghaṭotpattiryujyeta| ātmakriyāniṣedhāt [bījāt] bījotpattirna saṃbhavati| pañcavidhabhūtapariṇāmadharmatā, pratītyasamutpādadharmatā| evaṃ sati śubhāśubhamucchinnabhāraṃ kenacit dṛśyeta| tattu mūṣikādantodgīrṇaviṣameghagarjanaglāna [bīja]vannotpannam| pratītyasamutpādadharmatā| tena na bhāvādutpattidharmatā||



tasya bhāvasyacāsataḥ| janmādānaṃ saṃbhavati iti|

evaṃ sati bhāvāsyāsata utpattau vandhyāsutaḥ gaganakusumaṃ śaśaśṛṅgañca saṃbhavet| evamasaṃbhavāt utpattirna saṃbhavati| nahyagnimadhye nikṣiptabījasya janma saṃbhavati| ucyate tu bhāvasya tasyāsato janmopādānaṃ bhavati [iti]| yathā prasannajalapūrṇasarasi śaivālaṃ padmañcotpadyate| uttarāraṇyadharāraṇibhyāmagnirutpadyate| utpattau satyāmapi ko doṣaḥ syāt| nityabhāvādutpannātmakamiṣyate| maivam| bhrānti|



indriyairupalabdhaṃ yattattattvena bhavedyadi|

bālāstattvavido jātāḥ na jñeyatattvakāraṇam||



[uktaṃ] laṅkāvatārasūtre|

astitvaṃ sarvabhāvānāṃ yathā bālairvikalpyate|

yadi te bhavedyathādṛṣṭāḥ sarvesyustattvadarśinaḥ||



anyatra uktam|

na cakṣuḥ prekṣate rūpaṃ lokastu parimohataḥ|

pravartate hyakṣamārge svabhāvastasya tādṛśaḥ||



yathā māyāmarīcisvapnapratiśrutkendradhanurudakacandrabimbanirmitamāyānagaravikalpaḥ| śūrapādairapyuktam|



sadasacca mṛtaṃ jātaṃ tannirūddha yadasti na|

bhāvotpādakameveti lakṣaṇaṃ bhāvadarśinām||

bhāvadṛṣṭyā khalu bhrāntaṃ yathā khapuṣpacintanam|

dharmatā hi nabhastulyā| iti|



ākāśasamabhāvasya śūnyatvena utpattibhaṅgadoṣamalālepāt dharmatāmātraṃ rūpavedanādayaḥ| te gaganasamāḥ| jananāntare pratītyasamāgamenotpadyante| tacca sāṃvṛt loke| paramārthasya na virodhi| acintyā māyādharmalakṣaṇatā| śālistambasūtre|



[bāhyaḥ] pratītyasamutpādaḥ katamaiḥ pañcabhiḥ kāraṇairdraṣṭavyaḥ| [na] svayaṃ śāśvatato nocchedato na saṃkrāntito na svayaṃbhūhetutaḥ na phalavipākābhinirvṛttitastadvisadṛśānuprabandhata [śceti] | kathaṃ [na] svayaṃ śāśvatataḥ| yasmādvījāṅkurau visadṛśau| na caivaṃ yadvījaṃ sa evāṅkura [iti]| evaṃ hi bījaṃ niruddhyate| aṅkura utpadyate| kathaṃ nocchedataḥ| na pūrvaniruddhāddhījādaṅkuro niṣpadyate| niruddhamatrādvījāttu tatsamaye aṅkura utpadyate| tulādaṇḍanāmonnāmavat| kathaṃ na saṅkrāntitaḥ| bījavisadṛśo hyaṅkuraḥ| kathaṃ na svayaṃbhūhetutaḥ| ādyaphalasyāsvayaṃbhāvāt| kathaṃ na phalavipākābhinirvṛttitaḥ| phalasvarūpaṃ siddhyati| na hi phalena phalotpattirasti| kathaṃ visadṛśānuprabandhataḥ| evaṃ pratītya samutpannaistairutpāditaṃ phalam||



skandhotpādarītirapiu| avidyayā saṃskāro vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ pañcaskandhāśca siddhyanti|



śūnyaireva yotpattistadrūpāṇāṃ svarūpakam|

pratītyapratyayotpannamevaṃ siddhyā prasiddhyati||



evaṃ sā śūnyatā svayaṃbhūtvā rūpaṃ samīkṣyate|

sarvabhāvaḥ śūnyatā hi śūnyataivaṃ pravartate||



evaṃ bāhya ādhyātmikaḥ sarvo dharmaḥ śūnyaḥ| svabhāvato bhāvo yena hetusaṃbhūtaḥ ataḥ sarvadharma ākāśasamaḥ| evaṃ bhāvo'bhāvaḥ saṃbhavati||



na kāraṇaṃ nāpi kāryam ityādinā eṣa lokaḥ paro'pi ca iti paryantam| kāraṇena īśvareṇa kṛta iṣyate| karmasaṃbhūtaḥ cittamātraṃ vā iṣyate| evaṃ neṣyate cet kaḥ śubhāśubhaṃ vahati| tīrthikocchedaprasaṅgaḥ| tasyottara [mucyate]| vastutaḥ satyaṃ na bhavati [lokaḥ]| karmasaṃbhūto'pi svapnasadṛśaḥ|



bhāva evamabhāvatvādajo'san tasya vai ciram|

pratītyodgamakāle tu karmaṇaḥ phalavedanā||



āryasamādhirājasūtre|

na ca asmi loki mṛti kaści [naro]

paraloka saṃkramati gacchati vā|

na ca karma naśyati kadāci kṛtaṃ

phalu deti [kṛṣṇaśubha] saṃsarato||



laṅkāvatārasūtre|

deśemi śūnyatāṃ nityaṃ śāśvatocchedavarjitām|

saṃsāraṃ svapnamāyākhyaṃ na ca karma vinaśyati||



āryākāśasamatāsamādhisūtre|

pūrvaṃ kṛtaṃ tanna kṛtaṃ na kṛtaṃ tacchubhāśubham|

sugatasya pūrvākaraṇāt kṛtaṃ tadapi no bhavet||

bodhisattvabodhicittaṃ kṛtaṃ tadapi no bhavet|

kṛto nirūḍhilābho'pi kṛtaḥ so'pi ca no bhavet||

karmāṇi na praṇaśyanti kalpakoṭyantato'pi ca|

pratītyāgamakāle tu dehināṃ phalavedanā||



anutpannarūpameva| iti|



yadīśvareṇa kathamapi na nirmitam| kathaṃ hi loka utpannaḥ|



vandhyāstrītanayasyāpi kastatra janma janayati|



lokaḥ prathamato'jātaḥ ityādi|



ādau svayamanutpannaḥ pratītyasamutpanno bhāvaḥ| tasya ca janma īśvarādinā kenāpi nāvatāritam| cetanasyādāvajātatvena īśvaraḥ svayamasiddhaḥ| pratītyasamutpannasya ca janma neśvareṇāvatāritam| laṅkāvatārasūtre|



saṃbhavaṃ vibhavañcaiva mohātpaśyanti bāliśāḥ|

na saṃbhavaṃ na vibhavaṃ prajñāyukto vipaśyati||



āryasamādhirājasūtre|

astīti nāstīti ubhe'pi antā

śuddhī aśuddhīti ime'pi antā|

tasmādubhe anta vivarjayitvā

madhye'pi sthānaṃ na karoti paṇḍitaḥ||



madhyānte [?]

yena tarkaḥ kalpamātraṃ talliṅgaṃ niṣphalaṃ sthitam|

evaṃ tu viduṣā proktaṃ vikalpādvadhyate'dhamaḥ||

parikṣamaṇo mucyeta jagattatkaraṇena ca|

yogī saṃprekṣate śūnyaṃ yathā tamisradarśanaḥ||

bhaiṣajyayogādīkṣeta vyutsṛjettimiraṃ ca tat|

avidyātimirākrāntanetrāḥ saṃbhavaṃ vibhavaṃ dṛḍham||

gṛhṇanto vāsanāvaśāt muktyanarhāḥ samīritāḥ||



anarthabhrāntaloko hi ityādyuktam|



kārakavedayitrādi na kiñcidasti| mokṣārthākārake paramārthabhrāntaḥ| athavā anarthaṃ bhraman bhavasindhurmāyānagarasadṛśaḥ|



uktamāryadevapādaiḥ|

bhāvo'bhāvo na dvitayaṃ sadasanmiśrito na saḥ|

nāpi tattadabhāvādi vicāre'pi ciraṃ kṛte|

tatpadamatidurbhāṣam|



sadasadutpannavinaṣṭayat kiñcidbhāvavarjanadharmanairātmyadeśanā parivartaḥ prathamaḥ||



adhunā skandhanairātmyaṃ pratipādayan saṃvṛtisatyamāśrityāha lokotpattirītim|



vikalpāllokasaṃbhavaḥ iti|



śubhāśubhakalpanā vikalpaḥ| tatpratītyasamutpanno lokaḥ| śubhāśubhābhyāṃ ṣaṭsu jagadgatiṣu skandhanupādāya loko nāma, vikalpena janitaḥ| salilaphalādivikalpaśca pratītya gṛhyate| janmopādānena cittaṃ pravartane| citte ātmagrahaḥ pravartate| tato'nyadapi pravartate|



tacca ratnāvalyāmuktam

skandhagrāho yāvadasti tāvadevāhamityapi|

ahaṅkāre sati punaḥ karma janma tataḥ punaḥ||

trivartmaitadanādyantamadhyaṃ saṃsāramaṇḍalam|

alātamaṇḍalaprakhyaṃ bhramatyanyonyahetukam||

cittātkāyo'pi jāyate| iti|

ātmani sati parasaṃjñā svaparavibhāgātparigrahadveṣau|

anayoḥ saṃpratibaddhāḥ sarve doṣāḥ prajāyante|

kāye kṛtaparīkṣamātre cittamātramataṃ parīkṣitapūrvavat vidyat|

bāhyaḥ skandhaḥ parīkṣyate| rūpavedanāsaṃjñāśca iti|



rūpaṃ bhautikaṃ| rūpaṃ varṇādyātmakaṃ sadasadubhayānubhayaṃ hetujanitaṃ prajñaptimātram| asatyatayā tarkākṣamatvāt phenasadṛśaṃ śūnyatā| vedanā sukhaduḥkhātmikā| sā ca pratītyasamutpannā asatkāraṇā budbudopamā| saṃjñā hi na sadvastu| sā hi nāmamātram| marīcikāsadṛśī asatī| saṃskāro'pi asadvastu, bhojanapānatṛṣṇāsukhajanitaḥ| tacca pṛthivyādibhūtapratyayena| sa ca nirvikalpo bhāvaḥ kadalīsamaḥ| tadvijñānaṃ cittamasvatantrotpannalakṣaṇam| cittaṃ vikalpamātraṃ māyopamaṃ, paramārthato nāsti| [prajñā] pāramitāyāmapyuktam| cittaṃ sadasadanyasvabhāvarahitaṃ śūnyam| citena citte dṛṣṭamātre na kiñciddṛśyate, śūnyam||



evaṃ sati tathāgataḥ jaḍaḥ syāt| maivam| citavijñānavikalpanivṛttikālamātre dharmakāyo labhyate| buddhapadalābha eva jñānakāyaḥ| sa ca nāsti sa īdṛśo bhāva iti| na ca evaṃ sa jñeya iti| na ca sthātā| nāpi sthitiḥ| śavabhūtānaṃ pramāṇakṛtāṃ bālānāṃ vikalpaḥ| tathāgato hyatītānāgatapratyutpannajñaḥ abhijñācakṣuṣā sarvaṃ paśyati||



caittaṃ cittavikalpaḥ| parīkṣā tu pūrvavat|

phenapiṇḍopamaṃ rūpaṃ vedanā budbudopamā|

marīcisadṛśī saṃjñā saṃskārāḥ kadalīsamāḥ|

māyopamaṃ tu vijñāna [muktamādityabandhunā]||



skandhanairātmyavijñānairātmyabhāvo vikalpaḥ| siddhaḥ| yato nāsti vandhyāduhitṛbhartṛvat||



skandhanairātmyadeśanaparivarto dvitīyaḥ|



nairātmyadvayaṃ saṃgṛhya adhunā prajñotpādārthamāha|



cittābhāvānna dharmo'pi| ityādi|



dharmaḥ bhāvaḥ kṛtakākṛtakarāśiḥ| tatha pṛthivīdhātvādirapi| dharmāṇāṃ mūlaṃ cittamiti cittaṃ niṣiddham| caittadharmatāyāmuttaraṃ ākṣepoktikathitam|



anyatroktaṃ buddhena|

anakṣarasya tattvasya śrutiḥ kā deśanā ca kā|

śrūyate deśyate cārthaḥ samatā sāhyanakṣarā||

apicoktaṃ buddhena|

saṃvṛticaryāṃ naśritya paramārtho na deśyate|

paramārthaṃ tamajñātvā nirvāṇaṃ na pravartate||

kiñcoktaṃ śāstre|

yaḥ pratītyasamutpādaḥ śūnyatāṃ tāṃ pracakṣmahe|

pratītya jāyate yaddhi tadjātaṃ svabhāvataḥ||

pratītyopādāya jātaṃ yat[tat] śūnyaṃ hi pracakṣmahe|

yaḥ śūnyatāṃ prajānāti so'pramattastu paṇḍitaḥ||



[iti] bahūktirnirarthikā| evamadvayamārgeṇa sarvajñānaṃ buddhasādhanam| tasya mārgamimaṃ niścitya jñānārthaṃ ya advayamārgaḥ sa svayamadvayaḥ| athavā utpattivināśābhāvena sadasannityānityabhāvābhāvādidvayapratītyabhāvāt advayajñānam| evañcādvayaṃ, tadubhayasaṃśayānabhidhānaṃ prajñāpāramitājñānam| tat jñātvā yaḥ sākṣātkaroti sa tatvajñānāt buddho bhagavān| sa buddhaḥ karuṇābalena provāca| yāvadavidyāstitvaṃ janmaparigrahaḥ| avidyādito nivṛttamatraṃ cet jñānaṃ tattvajñaḥ [syāt] iti||



anādhāramidaṃ sarvam| iti|



nirādhārakaruṇāprajñācakṣuṣā nirātmakam| śūnyatākārakavedakavastvādhārābhāvakaruṇāprajñācakṣuṣā nirātmakam| śūnyatākārakavedakavastu ādhāro nāsti| idaṃ sarvaṃ traidhātukamaśeṣamasat śūnyatā| sa hi paramārthaḥ| prajñāpāramitāyāmapyuktam|



subhūtimavocat| rūpaṃ na prekṣate| ityādi|



dvādaśapratītyasamutpādaniṣedhadharmatāyām|



buddhaguṇanītabhāgīyaṃ dharmakāyaṃ śūnyatāvastu pracakṣate| tena hi prajñāpāramitā||



prajñādeśanāparivartastṛtīyaḥ



evaṃ prajñāṃ deśayitvā adhunā saṃvṛtāvupāyo deśyate|



dānaśīlakṣametyādi|

sūrye uditamatre chāyotpattivadupāya uktaḥ| prathamaṃ dānaṃ mūlamidhīyate| uktamanyatra|



ayaṃ hi sakalo lokaḥ sukhamekamabhīpsati|

nṝṇāṃ bhogavihīnānāṃ sukhāśā labhyate kutaḥ||



dānotsargeṇa hi bhoga utpadyate| tena dānaṃ mūlamuktam| dānāni catvāri| dharmāmiṣābhayamaitrīti| rājyasvaśiraḥparyantamavaradharmadānam| [tathā hi] dhanaṃ dhānyaṃ suvarṇaṃ rajataṃ maṇiḥ muktā pravālaḥ rathaḥ gajaḥ bhṛtyaḥ dāsaḥ dāsīū priyabhāryā duhitṛsutaḥ pradhānasvaṃ, śiraḥ karṇaḥ nāsā pāṇiḥpādaḥ cakṣuḥ svamāṃsaṃ raktaṃ astimajjā medaḥ tvak hṛdayamātmīyaṃ vastu sarvaṃ dadyāt| nanvevaṃ sati bodhisattvacaryā nātiduṣkarā ? kuśalopāyo hi buddhalābhakaraḥ| buddhasukhañca nistulaṃ sukham| duḥkhaśataiścaryāpi duḥkhaṃ na syāt| tadyathā ekaputravadhasamaye pitra vikriyate| cittabhyāsamātre tu nāśakathaṃ kiñcidapi| mayūrasya śarīrabhedādahiviṣamamṛtaṃ [bhavati]| viṣañca tadabhyāsāt rasāyanaṃ bhavati| ānandaviśeṣasukhajanakañca| yadabhyastaṃ tadamṛtaṃ bhavati| tena duḥkhaṃ cittavikalpaḥ||



śīlopāyaḥ| śīlābhidhā ca caryāsti daśākuśalavarjitā| prātimokṣasaṃvararakṣaṇam, sarvaprāṇyupakāramaitracittavattvam, svabhoge alaṃbuddhiḥ, abrahmacaryavarjanam, satyavacanamevaṃ karomīti, apāruṣyavacanam, parārādhanam, dharmaśo vinayacaryābhāṇakasya sagauravabhāṣaṇam, pareṇātmagrahaṇe alobhaḥ, kāmacittānāmanutpādanam, yātrādya dbhuta [darśana]varjanam, ākarṣaṇaśāṭhyavirahaḥ, triṣu buddhadharmasaṅgheṣu adhimukticittatvam, sarveṣāṃ sattvānāṃ buddhakaraṇe mahotsāhaḥ||



dānaśīlādinā ciramarjite'pi puṇye yadi kṣāntirnāsti| tadā sadya eva puṇyaṃ naśyet| uktañca śāntidevena|



sarvametatsucaritaṃ dānaṃ sugatapūjanam|

kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat||

na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ|

tasmātkṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ||iti|



tisraḥ kṣāntayaḥ| duḥkhādhivāsanākṣāntiḥ parābhavamarṣaṇakṣāntiḥ dharmanidhyānakṣāntiśceti| tatra prathamā kasyādhivacanam| evaṃ-ahaṃ te anuttaradharma samyaksaṃbuddhalābhaṃ karomi bodhisattvacaryaviśuddhiñca karomi| [ityukte kaścidāha]mayoktaṃ śṛṇu| no cet jvalanmahāvanhau praviśya prajvala| duḥkhamutpannaṃ kāyo vahatu| tasyaivamuttaraṃ vadāmi| evaṃ satyapi atyantamutsahe| ahamanuttaradharma [samyak] saṃbuddha[lābha]āya bodhisattvacaryāśodhanāya ca trisāhasramahāsāhasralokadhātau agnijvālā bhūtvā brahmabhavana[paryantaṃ] svataḥ paripācayāmi| kaḥpunarvādastvaduktavanhiḥ|| parābhibhavamarṣaṇakṣāntiḥ, parīkṣayā [apakāriṣu] apradarśitakopaḥ āyudhena māṃse chinne'pi adhyadhikāṃ kṣāntiṃ janayitvā ahaṃ śata[dhā] hastacchedakamapi śirasi vahāmi taduparyapi maitracittayuktaḥ| iti|| dharmanidhyānakṣāntiḥ atigambhīre yāne atiśobhane munidharme prathamato labdhe kṣaṇamapi kiñcidasandigdhacittatvam| dharmanidhyānakṣāntividhistu parābhibhavamarṣaṇakṣāntivat| dharmābhāvaścādharo'tra viśeṣaḥ|| vīryaṃ śāntidevenoktam|



[evaṃ kṣamo bhajedvīryaṃ] vīrye bodhiryataḥ sthitā|

na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vinā gatiḥ||



kiṃ vīryaṃ kuśalotsāhaḥ| iti|

vīryakaraṇārthadarśī kenacit priyeṇa viyuktaḥ vipriyeṇa ca saṅgataḥ vyādhijarāmaraṇaśokādiduḥkha durgatau patitaḥ [api] sadā kuśalakṣaṇakuśaladṛṣṭiḥ aṣṭasvakṣanasthāneṣu mokṣakāle ca bodhicaryāṃ saṃpaśyan kausīdyaṃ vihāya dṛḍhīkṛtya vimatihīnaḥ duḥkhaprahāṇāya vīryamārabheta||



dhyānam, prajñopāyāvubhau [ekī]kṛtya cittaikāgrīkaraṇaṃ dhyānam|| prajñā yathā pūrvoktā|| dānapāramitādikaṃ dātṛpratigrahītṛyatkiñcidanālambaṃ śūnyatayā prekṣeta| dānapāramitādi prajñāpāramitayā vyāptam| yathā sūryo dvīpān parivartyaṃ nivartate tathā||



pāramitāsaṃgrahaḥ| svārthatyāgo dānam| parānugrahaḥ śīlam| gativarjanaṃ kṣamā| kuśalotsāho vīryam| malānupalepo dhyānam| paramārthasatyadeśanāṃ prajñā| sattveṣu karuṇāvyāptīkaraṇaṃ prajñārasaḥ| buddhasādhakaḥ pitṛmātṛduhitṛbandhu parivārapatnyādirājyabhūmyaiśvaryasaukhyādi [ut] śiṣṭānnavat vihāya mokṣārthaṃ vanaṃ gacchet| dānādikantu na duḥkham, buddhalābhasukhaviṣamañca||



upāyadeśanāparivartaścaturthaḥ



upāyaprajñayostiṣṭham| iti|

prajñā yathā pūrvoktā| katham, pratītyasamutpādena vastuprajñaptilakṣaṇatā| upāyaḥ pūrvoktavaddānādikriyā| tāvubhāvekīkṛtya deśako gururnāsti cet, svapne'pi [na] utpadyate| evaṃ sati upāyaprajñe dve, tadbhedādvaye jāte punardānādibhede bahavo dāṣāḥ syuriti cet| nāmamātramidaṃ sarvam| upāyaprajñānidarśanaṃ saṃvṛtimātramāśritya siddhyati| [prajñā]pāramitāyāmapyuktam| danapāramitā nāmamātram| prajñāpāramitā nāmamātram| traidhātukamapi nāmamātram|| iti|



tadubhayaṃ nirākartumāha|

yato'bhūdyacca nāma tat| ityādi|

pūrvaṃ parīkṣitavat dharmo nāmamātramucyate| na paramārthato bhāvo'sti|

dharmatā na sa dharmo'stīti| iti|

nāmamātratayā siddhaḥ, vastuśūnyatā| pratītyasamutpannaḥ saṃvṛtimātram|

abhūtaṃ nāma śūnyatā| ityādi|

saṃvṛtau nāma nimittamātram| śabdavida āhuḥ| śabdātsarvamutpannamiti| sa svayameva saṃvṛtau nāmamātraṃ siddhaḥ|



vikalpo yastathoditaḥ| ityādi|

nāmamātram śūnyatā, parīkṣā pūrvavatsugamā|

rūpaṃ taccakṣuṣekṣitam| ityādi|

cakṣū rūpaṃ paśyatītyādi vyākaraṇaṃ bhagavatā saṃvṛtāvuktam|



mithyābhimānalokataḥ| ityādi|

abhimānena sattvaṃ deśakālamātrāṃ vāśritya bhagavatā varākisadṛśamuktam| paramārthastvavacanaḥ| paramārthaniścayopāyo mṛṣoktaḥ| duḥkhasatyaṃ duḥkhasamudayasatyaṃ nirodhasatyaṃ mārgasatyamityādyāryasatyāni catvāri saṃvṛtau deśitāni|



darśanaṃ yatpratītyajam| ityādi|

nāyako bhagavato vacanam| rūpaśabdādisamāgamakāmānāṃ sattvānāṃ prakāśayati| yena yān vividhairupāyaiḥ sattvān vineyān vinayati, tān mocayitvā nayati; tena bhagavān [nāyakaḥ]|



upacārāvaniṃ satīm| ityādi|

saṃvṛtimāśritya prathabhūmyādyucyate| paramārthabhūmistu sūkṣmabuddhyaparyantā| kalpanāvikalaśūnyatāvediprajñā yasyāsti sa buddhimān| sa ca bhagavān|



na cakṣū rūpamīkṣate| ityādi|

taimirika iva cakṣuḥ svayaṃ cakṣū rūpañca na paśyati| sa cittadharmaśca,-cittena citte dṛṣṭamātre cittaṃ na dṛśyate| tena na bhavet| samādhirājasūtre'pyuktam|



cakṣuḥśrotraghrāṇajivhākāyamanorūpaśabdagandharasaspraṣṭavyadharmā na santi| iti| tannigamayannāha|



sarvaṃ dṛśyaṃ yat| ityādi|

pūrvoktamupāyaprajñobhayaikīkaraṇajñānādikamanṛtamucyate|



lokaśca vijahāti yat| iti|

tadaviparītaṃ tattvam| lokaḥ prākṛtaḥ yadajānānaḥ yat-cintāpadmabhūtaṃ manasā acintyamindriyāviṣayabhūtamajñānapaṭalāndhakārapratiruddhamadṛṣṭaṃ-tyajati| [sa] paramārthaḥ atitīkṣnendriyaryajñāndṛṣṭigocaraḥ| āryaghanavyūhasūtre|



tattvamatyantamāścaryaṃ gambhīraṃ tadanantavat|

taddhi durlabhamityasmāllokasya kila buddhinā||

jñānaṃ tadgocaraṃ nāsti|

saṃvṛtiparamārthasatya [deśanā] parivartaḥ pañcamaḥ



ṣaṭsu jagadgatiṣu bhavasaṅkrāntyupāyo buddhalābhakaropāyaḥ samāptaḥ||



paṇḍitamaitreyanāthakṛtaḥ||